Declension table of ?saptasāgaraka

Deva

NeuterSingularDualPlural
Nominativesaptasāgarakam saptasāgarake saptasāgarakāṇi
Vocativesaptasāgaraka saptasāgarake saptasāgarakāṇi
Accusativesaptasāgarakam saptasāgarake saptasāgarakāṇi
Instrumentalsaptasāgarakeṇa saptasāgarakābhyām saptasāgarakaiḥ
Dativesaptasāgarakāya saptasāgarakābhyām saptasāgarakebhyaḥ
Ablativesaptasāgarakāt saptasāgarakābhyām saptasāgarakebhyaḥ
Genitivesaptasāgarakasya saptasāgarakayoḥ saptasāgarakāṇām
Locativesaptasāgarake saptasāgarakayoḥ saptasāgarakeṣu

Compound saptasāgaraka -

Adverb -saptasāgarakam -saptasāgarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria