Declension table of ?saptasāgaradāna

Deva

NeuterSingularDualPlural
Nominativesaptasāgaradānam saptasāgaradāne saptasāgaradānāni
Vocativesaptasāgaradāna saptasāgaradāne saptasāgaradānāni
Accusativesaptasāgaradānam saptasāgaradāne saptasāgaradānāni
Instrumentalsaptasāgaradānena saptasāgaradānābhyām saptasāgaradānaiḥ
Dativesaptasāgaradānāya saptasāgaradānābhyām saptasāgaradānebhyaḥ
Ablativesaptasāgaradānāt saptasāgaradānābhyām saptasāgaradānebhyaḥ
Genitivesaptasāgaradānasya saptasāgaradānayoḥ saptasāgaradānānām
Locativesaptasāgaradāne saptasāgaradānayoḥ saptasāgaradāneṣu

Compound saptasāgaradāna -

Adverb -saptasāgaradānam -saptasāgaradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria