Declension table of ?saptasāgara

Deva

NeuterSingularDualPlural
Nominativesaptasāgaram saptasāgare saptasāgarāṇi
Vocativesaptasāgara saptasāgare saptasāgarāṇi
Accusativesaptasāgaram saptasāgare saptasāgarāṇi
Instrumentalsaptasāgareṇa saptasāgarābhyām saptasāgaraiḥ
Dativesaptasāgarāya saptasāgarābhyām saptasāgarebhyaḥ
Ablativesaptasāgarāt saptasāgarābhyām saptasāgarebhyaḥ
Genitivesaptasāgarasya saptasāgarayoḥ saptasāgarāṇām
Locativesaptasāgare saptasāgarayoḥ saptasāgareṣu

Compound saptasāgara -

Adverb -saptasāgaram -saptasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria