Declension table of ?saptasaṃsthāna

Deva

NeuterSingularDualPlural
Nominativesaptasaṃsthānam saptasaṃsthāne saptasaṃsthānāni
Vocativesaptasaṃsthāna saptasaṃsthāne saptasaṃsthānāni
Accusativesaptasaṃsthānam saptasaṃsthāne saptasaṃsthānāni
Instrumentalsaptasaṃsthānena saptasaṃsthānābhyām saptasaṃsthānaiḥ
Dativesaptasaṃsthānāya saptasaṃsthānābhyām saptasaṃsthānebhyaḥ
Ablativesaptasaṃsthānāt saptasaṃsthānābhyām saptasaṃsthānebhyaḥ
Genitivesaptasaṃsthānasya saptasaṃsthānayoḥ saptasaṃsthānānām
Locativesaptasaṃsthāne saptasaṃsthānayoḥ saptasaṃsthāneṣu

Compound saptasaṃsthāna -

Adverb -saptasaṃsthānam -saptasaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria