Declension table of ?saptasaṃsthā

Deva

FeminineSingularDualPlural
Nominativesaptasaṃsthā saptasaṃsthe saptasaṃsthāḥ
Vocativesaptasaṃsthe saptasaṃsthe saptasaṃsthāḥ
Accusativesaptasaṃsthām saptasaṃsthe saptasaṃsthāḥ
Instrumentalsaptasaṃsthayā saptasaṃsthābhyām saptasaṃsthābhiḥ
Dativesaptasaṃsthāyai saptasaṃsthābhyām saptasaṃsthābhyaḥ
Ablativesaptasaṃsthāyāḥ saptasaṃsthābhyām saptasaṃsthābhyaḥ
Genitivesaptasaṃsthāyāḥ saptasaṃsthayoḥ saptasaṃsthānām
Locativesaptasaṃsthāyām saptasaṃsthayoḥ saptasaṃsthāsu

Adverb -saptasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria