Declension table of ?saptaruci

Deva

NeuterSingularDualPlural
Nominativesaptaruci saptarucinī saptarucīni
Vocativesaptaruci saptarucinī saptarucīni
Accusativesaptaruci saptarucinī saptarucīni
Instrumentalsaptarucinā saptarucibhyām saptarucibhiḥ
Dativesaptarucine saptarucibhyām saptarucibhyaḥ
Ablativesaptarucinaḥ saptarucibhyām saptarucibhyaḥ
Genitivesaptarucinaḥ saptarucinoḥ saptarucīnām
Locativesaptarucini saptarucinoḥ saptaruciṣu

Compound saptaruci -

Adverb -saptaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria