Declension table of ?saptaruci

Deva

MasculineSingularDualPlural
Nominativesaptaruciḥ saptarucī saptarucayaḥ
Vocativesaptaruce saptarucī saptarucayaḥ
Accusativesaptarucim saptarucī saptarucīn
Instrumentalsaptarucinā saptarucibhyām saptarucibhiḥ
Dativesaptarucaye saptarucibhyām saptarucibhyaḥ
Ablativesaptaruceḥ saptarucibhyām saptarucibhyaḥ
Genitivesaptaruceḥ saptarucyoḥ saptarucīnām
Locativesaptarucau saptarucyoḥ saptaruciṣu

Compound saptaruci -

Adverb -saptaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria