Declension table of ?saptaraśmi

Deva

NeuterSingularDualPlural
Nominativesaptaraśmi saptaraśminī saptaraśmīni
Vocativesaptaraśmi saptaraśminī saptaraśmīni
Accusativesaptaraśmi saptaraśminī saptaraśmīni
Instrumentalsaptaraśminā saptaraśmibhyām saptaraśmibhiḥ
Dativesaptaraśmine saptaraśmibhyām saptaraśmibhyaḥ
Ablativesaptaraśminaḥ saptaraśmibhyām saptaraśmibhyaḥ
Genitivesaptaraśminaḥ saptaraśminoḥ saptaraśmīnām
Locativesaptaraśmini saptaraśminoḥ saptaraśmiṣu

Compound saptaraśmi -

Adverb -saptaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria