Declension table of ?saptaratnapadmavikārin

Deva

MasculineSingularDualPlural
Nominativesaptaratnapadmavikārī saptaratnapadmavikāriṇau saptaratnapadmavikāriṇaḥ
Vocativesaptaratnapadmavikārin saptaratnapadmavikāriṇau saptaratnapadmavikāriṇaḥ
Accusativesaptaratnapadmavikāriṇam saptaratnapadmavikāriṇau saptaratnapadmavikāriṇaḥ
Instrumentalsaptaratnapadmavikāriṇā saptaratnapadmavikāribhyām saptaratnapadmavikāribhiḥ
Dativesaptaratnapadmavikāriṇe saptaratnapadmavikāribhyām saptaratnapadmavikāribhyaḥ
Ablativesaptaratnapadmavikāriṇaḥ saptaratnapadmavikāribhyām saptaratnapadmavikāribhyaḥ
Genitivesaptaratnapadmavikāriṇaḥ saptaratnapadmavikāriṇoḥ saptaratnapadmavikāriṇām
Locativesaptaratnapadmavikāriṇi saptaratnapadmavikāriṇoḥ saptaratnapadmavikāriṣu

Compound saptaratnapadmavikāri -

Adverb -saptaratnapadmavikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria