Declension table of ?saptarakta

Deva

NeuterSingularDualPlural
Nominativesaptaraktam saptarakte saptaraktāni
Vocativesaptarakta saptarakte saptaraktāni
Accusativesaptaraktam saptarakte saptaraktāni
Instrumentalsaptaraktena saptaraktābhyām saptaraktaiḥ
Dativesaptaraktāya saptaraktābhyām saptaraktebhyaḥ
Ablativesaptaraktāt saptaraktābhyām saptaraktebhyaḥ
Genitivesaptaraktasya saptaraktayoḥ saptaraktānām
Locativesaptarakte saptaraktayoḥ saptarakteṣu

Compound saptarakta -

Adverb -saptaraktam -saptaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria