Declension table of ?saptarṣitā

Deva

FeminineSingularDualPlural
Nominativesaptarṣitā saptarṣite saptarṣitāḥ
Vocativesaptarṣite saptarṣite saptarṣitāḥ
Accusativesaptarṣitām saptarṣite saptarṣitāḥ
Instrumentalsaptarṣitayā saptarṣitābhyām saptarṣitābhiḥ
Dativesaptarṣitāyai saptarṣitābhyām saptarṣitābhyaḥ
Ablativesaptarṣitāyāḥ saptarṣitābhyām saptarṣitābhyaḥ
Genitivesaptarṣitāyāḥ saptarṣitayoḥ saptarṣitānām
Locativesaptarṣitāyām saptarṣitayoḥ saptarṣitāsu

Adverb -saptarṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria