Declension table of ?saptarṣistotra

Deva

NeuterSingularDualPlural
Nominativesaptarṣistotram saptarṣistotre saptarṣistotrāṇi
Vocativesaptarṣistotra saptarṣistotre saptarṣistotrāṇi
Accusativesaptarṣistotram saptarṣistotre saptarṣistotrāṇi
Instrumentalsaptarṣistotreṇa saptarṣistotrābhyām saptarṣistotraiḥ
Dativesaptarṣistotrāya saptarṣistotrābhyām saptarṣistotrebhyaḥ
Ablativesaptarṣistotrāt saptarṣistotrābhyām saptarṣistotrebhyaḥ
Genitivesaptarṣistotrasya saptarṣistotrayoḥ saptarṣistotrāṇām
Locativesaptarṣistotre saptarṣistotrayoḥ saptarṣistotreṣu

Compound saptarṣistotra -

Adverb -saptarṣistotram -saptarṣistotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria