Declension table of ?saptarṣimatā

Deva

FeminineSingularDualPlural
Nominativesaptarṣimatā saptarṣimate saptarṣimatāḥ
Vocativesaptarṣimate saptarṣimate saptarṣimatāḥ
Accusativesaptarṣimatām saptarṣimate saptarṣimatāḥ
Instrumentalsaptarṣimatayā saptarṣimatābhyām saptarṣimatābhiḥ
Dativesaptarṣimatāyai saptarṣimatābhyām saptarṣimatābhyaḥ
Ablativesaptarṣimatāyāḥ saptarṣimatābhyām saptarṣimatābhyaḥ
Genitivesaptarṣimatāyāḥ saptarṣimatayoḥ saptarṣimatānām
Locativesaptarṣimatāyām saptarṣimatayoḥ saptarṣimatāsu

Adverb -saptarṣimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria