Declension table of ?saptarṣimata

Deva

NeuterSingularDualPlural
Nominativesaptarṣimatam saptarṣimate saptarṣimatāni
Vocativesaptarṣimata saptarṣimate saptarṣimatāni
Accusativesaptarṣimatam saptarṣimate saptarṣimatāni
Instrumentalsaptarṣimatena saptarṣimatābhyām saptarṣimataiḥ
Dativesaptarṣimatāya saptarṣimatābhyām saptarṣimatebhyaḥ
Ablativesaptarṣimatāt saptarṣimatābhyām saptarṣimatebhyaḥ
Genitivesaptarṣimatasya saptarṣimatayoḥ saptarṣimatānām
Locativesaptarṣimate saptarṣimatayoḥ saptarṣimateṣu

Compound saptarṣimata -

Adverb -saptarṣimatam -saptarṣimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria