Declension table of ?saptarṣimat

Deva

MasculineSingularDualPlural
Nominativesaptarṣimān saptarṣimantau saptarṣimantaḥ
Vocativesaptarṣiman saptarṣimantau saptarṣimantaḥ
Accusativesaptarṣimantam saptarṣimantau saptarṣimataḥ
Instrumentalsaptarṣimatā saptarṣimadbhyām saptarṣimadbhiḥ
Dativesaptarṣimate saptarṣimadbhyām saptarṣimadbhyaḥ
Ablativesaptarṣimataḥ saptarṣimadbhyām saptarṣimadbhyaḥ
Genitivesaptarṣimataḥ saptarṣimatoḥ saptarṣimatām
Locativesaptarṣimati saptarṣimatoḥ saptarṣimatsu

Compound saptarṣimat -

Adverb -saptarṣimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria