Declension table of ?saptarṣiloka

Deva

MasculineSingularDualPlural
Nominativesaptarṣilokaḥ saptarṣilokau saptarṣilokāḥ
Vocativesaptarṣiloka saptarṣilokau saptarṣilokāḥ
Accusativesaptarṣilokam saptarṣilokau saptarṣilokān
Instrumentalsaptarṣilokena saptarṣilokābhyām saptarṣilokaiḥ saptarṣilokebhiḥ
Dativesaptarṣilokāya saptarṣilokābhyām saptarṣilokebhyaḥ
Ablativesaptarṣilokāt saptarṣilokābhyām saptarṣilokebhyaḥ
Genitivesaptarṣilokasya saptarṣilokayoḥ saptarṣilokānām
Locativesaptarṣiloke saptarṣilokayoḥ saptarṣilokeṣu

Compound saptarṣiloka -

Adverb -saptarṣilokam -saptarṣilokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria