Declension table of ?saptarṣikuṇḍa

Deva

NeuterSingularDualPlural
Nominativesaptarṣikuṇḍam saptarṣikuṇḍe saptarṣikuṇḍāni
Vocativesaptarṣikuṇḍa saptarṣikuṇḍe saptarṣikuṇḍāni
Accusativesaptarṣikuṇḍam saptarṣikuṇḍe saptarṣikuṇḍāni
Instrumentalsaptarṣikuṇḍena saptarṣikuṇḍābhyām saptarṣikuṇḍaiḥ
Dativesaptarṣikuṇḍāya saptarṣikuṇḍābhyām saptarṣikuṇḍebhyaḥ
Ablativesaptarṣikuṇḍāt saptarṣikuṇḍābhyām saptarṣikuṇḍebhyaḥ
Genitivesaptarṣikuṇḍasya saptarṣikuṇḍayoḥ saptarṣikuṇḍānām
Locativesaptarṣikuṇḍe saptarṣikuṇḍayoḥ saptarṣikuṇḍeṣu

Compound saptarṣikuṇḍa -

Adverb -saptarṣikuṇḍam -saptarṣikuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria