Declension table of ?saptarṣija

Deva

MasculineSingularDualPlural
Nominativesaptarṣijaḥ saptarṣijau saptarṣijāḥ
Vocativesaptarṣija saptarṣijau saptarṣijāḥ
Accusativesaptarṣijam saptarṣijau saptarṣijān
Instrumentalsaptarṣijena saptarṣijābhyām saptarṣijaiḥ saptarṣijebhiḥ
Dativesaptarṣijāya saptarṣijābhyām saptarṣijebhyaḥ
Ablativesaptarṣijāt saptarṣijābhyām saptarṣijebhyaḥ
Genitivesaptarṣijasya saptarṣijayoḥ saptarṣijānām
Locativesaptarṣije saptarṣijayoḥ saptarṣijeṣu

Compound saptarṣija -

Adverb -saptarṣijam -saptarṣijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria