Declension table of ?saptarṣicāra

Deva

MasculineSingularDualPlural
Nominativesaptarṣicāraḥ saptarṣicārau saptarṣicārāḥ
Vocativesaptarṣicāra saptarṣicārau saptarṣicārāḥ
Accusativesaptarṣicāram saptarṣicārau saptarṣicārān
Instrumentalsaptarṣicāreṇa saptarṣicārābhyām saptarṣicāraiḥ saptarṣicārebhiḥ
Dativesaptarṣicārāya saptarṣicārābhyām saptarṣicārebhyaḥ
Ablativesaptarṣicārāt saptarṣicārābhyām saptarṣicārebhyaḥ
Genitivesaptarṣicārasya saptarṣicārayoḥ saptarṣicārāṇām
Locativesaptarṣicāre saptarṣicārayoḥ saptarṣicāreṣu

Compound saptarṣicāra -

Adverb -saptarṣicāram -saptarṣicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria