Declension table of ?saptaputra

Deva

NeuterSingularDualPlural
Nominativesaptaputram saptaputre saptaputrāṇi
Vocativesaptaputra saptaputre saptaputrāṇi
Accusativesaptaputram saptaputre saptaputrāṇi
Instrumentalsaptaputreṇa saptaputrābhyām saptaputraiḥ
Dativesaptaputrāya saptaputrābhyām saptaputrebhyaḥ
Ablativesaptaputrāt saptaputrābhyām saptaputrebhyaḥ
Genitivesaptaputrasya saptaputrayoḥ saptaputrāṇām
Locativesaptaputre saptaputrayoḥ saptaputreṣu

Compound saptaputra -

Adverb -saptaputram -saptaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria