Declension table of ?saptaputra

Deva

MasculineSingularDualPlural
Nominativesaptaputraḥ saptaputrau saptaputrāḥ
Vocativesaptaputra saptaputrau saptaputrāḥ
Accusativesaptaputram saptaputrau saptaputrān
Instrumentalsaptaputreṇa saptaputrābhyām saptaputraiḥ saptaputrebhiḥ
Dativesaptaputrāya saptaputrābhyām saptaputrebhyaḥ
Ablativesaptaputrāt saptaputrābhyām saptaputrebhyaḥ
Genitivesaptaputrasya saptaputrayoḥ saptaputrāṇām
Locativesaptaputre saptaputrayoḥ saptaputreṣu

Compound saptaputra -

Adverb -saptaputram -saptaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria