Declension table of ?saptapuruṣa

Deva

NeuterSingularDualPlural
Nominativesaptapuruṣam saptapuruṣe saptapuruṣāṇi
Vocativesaptapuruṣa saptapuruṣe saptapuruṣāṇi
Accusativesaptapuruṣam saptapuruṣe saptapuruṣāṇi
Instrumentalsaptapuruṣeṇa saptapuruṣābhyām saptapuruṣaiḥ
Dativesaptapuruṣāya saptapuruṣābhyām saptapuruṣebhyaḥ
Ablativesaptapuruṣāt saptapuruṣābhyām saptapuruṣebhyaḥ
Genitivesaptapuruṣasya saptapuruṣayoḥ saptapuruṣāṇām
Locativesaptapuruṣe saptapuruṣayoḥ saptapuruṣeṣu

Compound saptapuruṣa -

Adverb -saptapuruṣam -saptapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria