Declension table of ?saptapuruṣa

Deva

MasculineSingularDualPlural
Nominativesaptapuruṣaḥ saptapuruṣau saptapuruṣāḥ
Vocativesaptapuruṣa saptapuruṣau saptapuruṣāḥ
Accusativesaptapuruṣam saptapuruṣau saptapuruṣān
Instrumentalsaptapuruṣeṇa saptapuruṣābhyām saptapuruṣaiḥ saptapuruṣebhiḥ
Dativesaptapuruṣāya saptapuruṣābhyām saptapuruṣebhyaḥ
Ablativesaptapuruṣāt saptapuruṣābhyām saptapuruṣebhyaḥ
Genitivesaptapuruṣasya saptapuruṣayoḥ saptapuruṣāṇām
Locativesaptapuruṣe saptapuruṣayoḥ saptapuruṣeṣu

Compound saptapuruṣa -

Adverb -saptapuruṣam -saptapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria