Declension table of ?saptaprakṛti

Deva

FeminineSingularDualPlural
Nominativesaptaprakṛtiḥ saptaprakṛtī saptaprakṛtayaḥ
Vocativesaptaprakṛte saptaprakṛtī saptaprakṛtayaḥ
Accusativesaptaprakṛtim saptaprakṛtī saptaprakṛtīḥ
Instrumentalsaptaprakṛtyā saptaprakṛtibhyām saptaprakṛtibhiḥ
Dativesaptaprakṛtyai saptaprakṛtaye saptaprakṛtibhyām saptaprakṛtibhyaḥ
Ablativesaptaprakṛtyāḥ saptaprakṛteḥ saptaprakṛtibhyām saptaprakṛtibhyaḥ
Genitivesaptaprakṛtyāḥ saptaprakṛteḥ saptaprakṛtyoḥ saptaprakṛtīnām
Locativesaptaprakṛtyām saptaprakṛtau saptaprakṛtyoḥ saptaprakṛtiṣu

Compound saptaprakṛti -

Adverb -saptaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria