Declension table of saptapañcāśa

Deva

MasculineSingularDualPlural
Nominativesaptapañcāśaḥ saptapañcāśau saptapañcāśāḥ
Vocativesaptapañcāśa saptapañcāśau saptapañcāśāḥ
Accusativesaptapañcāśam saptapañcāśau saptapañcāśān
Instrumentalsaptapañcāśena saptapañcāśābhyām saptapañcāśaiḥ saptapañcāśebhiḥ
Dativesaptapañcāśāya saptapañcāśābhyām saptapañcāśebhyaḥ
Ablativesaptapañcāśāt saptapañcāśābhyām saptapañcāśebhyaḥ
Genitivesaptapañcāśasya saptapañcāśayoḥ saptapañcāśānām
Locativesaptapañcāśe saptapañcāśayoḥ saptapañcāśeṣu

Compound saptapañcāśa -

Adverb -saptapañcāśam -saptapañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria