Declension table of ?saptaparvatamāhātmya

Deva

NeuterSingularDualPlural
Nominativesaptaparvatamāhātmyam saptaparvatamāhātmye saptaparvatamāhātmyāni
Vocativesaptaparvatamāhātmya saptaparvatamāhātmye saptaparvatamāhātmyāni
Accusativesaptaparvatamāhātmyam saptaparvatamāhātmye saptaparvatamāhātmyāni
Instrumentalsaptaparvatamāhātmyena saptaparvatamāhātmyābhyām saptaparvatamāhātmyaiḥ
Dativesaptaparvatamāhātmyāya saptaparvatamāhātmyābhyām saptaparvatamāhātmyebhyaḥ
Ablativesaptaparvatamāhātmyāt saptaparvatamāhātmyābhyām saptaparvatamāhātmyebhyaḥ
Genitivesaptaparvatamāhātmyasya saptaparvatamāhātmyayoḥ saptaparvatamāhātmyānām
Locativesaptaparvatamāhātmye saptaparvatamāhātmyayoḥ saptaparvatamāhātmyeṣu

Compound saptaparvatamāhātmya -

Adverb -saptaparvatamāhātmyam -saptaparvatamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria