Declension table of ?saptaparāka

Deva

MasculineSingularDualPlural
Nominativesaptaparākaḥ saptaparākau saptaparākāḥ
Vocativesaptaparāka saptaparākau saptaparākāḥ
Accusativesaptaparākam saptaparākau saptaparākān
Instrumentalsaptaparākeṇa saptaparākābhyām saptaparākaiḥ saptaparākebhiḥ
Dativesaptaparākāya saptaparākābhyām saptaparākebhyaḥ
Ablativesaptaparākāt saptaparākābhyām saptaparākebhyaḥ
Genitivesaptaparākasya saptaparākayoḥ saptaparākāṇām
Locativesaptaparāke saptaparākayoḥ saptaparākeṣu

Compound saptaparāka -

Adverb -saptaparākam -saptaparākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria