Declension table of ?saptaparṇaka

Deva

MasculineSingularDualPlural
Nominativesaptaparṇakaḥ saptaparṇakau saptaparṇakāḥ
Vocativesaptaparṇaka saptaparṇakau saptaparṇakāḥ
Accusativesaptaparṇakam saptaparṇakau saptaparṇakān
Instrumentalsaptaparṇakena saptaparṇakābhyām saptaparṇakaiḥ saptaparṇakebhiḥ
Dativesaptaparṇakāya saptaparṇakābhyām saptaparṇakebhyaḥ
Ablativesaptaparṇakāt saptaparṇakābhyām saptaparṇakebhyaḥ
Genitivesaptaparṇakasya saptaparṇakayoḥ saptaparṇakānām
Locativesaptaparṇake saptaparṇakayoḥ saptaparṇakeṣu

Compound saptaparṇaka -

Adverb -saptaparṇakam -saptaparṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria