Declension table of ?saptapalāśa

Deva

MasculineSingularDualPlural
Nominativesaptapalāśaḥ saptapalāśau saptapalāśāḥ
Vocativesaptapalāśa saptapalāśau saptapalāśāḥ
Accusativesaptapalāśam saptapalāśau saptapalāśān
Instrumentalsaptapalāśena saptapalāśābhyām saptapalāśaiḥ saptapalāśebhiḥ
Dativesaptapalāśāya saptapalāśābhyām saptapalāśebhyaḥ
Ablativesaptapalāśāt saptapalāśābhyām saptapalāśebhyaḥ
Genitivesaptapalāśasya saptapalāśayoḥ saptapalāśānām
Locativesaptapalāśe saptapalāśayoḥ saptapalāśeṣu

Compound saptapalāśa -

Adverb -saptapalāśam -saptapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria