Declension table of ?saptapadīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesaptapadīkaraṇam saptapadīkaraṇe saptapadīkaraṇāni
Vocativesaptapadīkaraṇa saptapadīkaraṇe saptapadīkaraṇāni
Accusativesaptapadīkaraṇam saptapadīkaraṇe saptapadīkaraṇāni
Instrumentalsaptapadīkaraṇena saptapadīkaraṇābhyām saptapadīkaraṇaiḥ
Dativesaptapadīkaraṇāya saptapadīkaraṇābhyām saptapadīkaraṇebhyaḥ
Ablativesaptapadīkaraṇāt saptapadīkaraṇābhyām saptapadīkaraṇebhyaḥ
Genitivesaptapadīkaraṇasya saptapadīkaraṇayoḥ saptapadīkaraṇānām
Locativesaptapadīkaraṇe saptapadīkaraṇayoḥ saptapadīkaraṇeṣu

Compound saptapadīkaraṇa -

Adverb -saptapadīkaraṇam -saptapadīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria