Declension table of saptapadī

Deva

FeminineSingularDualPlural
Nominativesaptapadī saptapadyau saptapadyaḥ
Vocativesaptapadi saptapadyau saptapadyaḥ
Accusativesaptapadīm saptapadyau saptapadīḥ
Instrumentalsaptapadyā saptapadībhyām saptapadībhiḥ
Dativesaptapadyai saptapadībhyām saptapadībhyaḥ
Ablativesaptapadyāḥ saptapadībhyām saptapadībhyaḥ
Genitivesaptapadyāḥ saptapadyoḥ saptapadīnām
Locativesaptapadyām saptapadyoḥ saptapadīṣu

Compound saptapadi - saptapadī -

Adverb -saptapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria