Declension table of ?saptapadārthīvyākhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptapadārthīvyākhyā | saptapadārthīvyākhye | saptapadārthīvyākhyāḥ |
Vocative | saptapadārthīvyākhye | saptapadārthīvyākhye | saptapadārthīvyākhyāḥ |
Accusative | saptapadārthīvyākhyām | saptapadārthīvyākhye | saptapadārthīvyākhyāḥ |
Instrumental | saptapadārthīvyākhyayā | saptapadārthīvyākhyābhyām | saptapadārthīvyākhyābhiḥ |
Dative | saptapadārthīvyākhyāyai | saptapadārthīvyākhyābhyām | saptapadārthīvyākhyābhyaḥ |
Ablative | saptapadārthīvyākhyāyāḥ | saptapadārthīvyākhyābhyām | saptapadārthīvyākhyābhyaḥ |
Genitive | saptapadārthīvyākhyāyāḥ | saptapadārthīvyākhyayoḥ | saptapadārthīvyākhyānām |
Locative | saptapadārthīvyākhyāyām | saptapadārthīvyākhyayoḥ | saptapadārthīvyākhyāsu |