Declension table of ?saptapadārthīṭīkā

Deva

FeminineSingularDualPlural
Nominativesaptapadārthīṭīkā saptapadārthīṭīke saptapadārthīṭīkāḥ
Vocativesaptapadārthīṭīke saptapadārthīṭīke saptapadārthīṭīkāḥ
Accusativesaptapadārthīṭīkām saptapadārthīṭīke saptapadārthīṭīkāḥ
Instrumentalsaptapadārthīṭīkayā saptapadārthīṭīkābhyām saptapadārthīṭīkābhiḥ
Dativesaptapadārthīṭīkāyai saptapadārthīṭīkābhyām saptapadārthīṭīkābhyaḥ
Ablativesaptapadārthīṭīkāyāḥ saptapadārthīṭīkābhyām saptapadārthīṭīkābhyaḥ
Genitivesaptapadārthīṭīkāyāḥ saptapadārthīṭīkayoḥ saptapadārthīṭīkānām
Locativesaptapadārthīṭīkāyām saptapadārthīṭīkayoḥ saptapadārthīṭīkāsu

Adverb -saptapadārthīṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria