Declension table of ?saptapadārthanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativesaptapadārthanirūpaṇam saptapadārthanirūpaṇe saptapadārthanirūpaṇāni
Vocativesaptapadārthanirūpaṇa saptapadārthanirūpaṇe saptapadārthanirūpaṇāni
Accusativesaptapadārthanirūpaṇam saptapadārthanirūpaṇe saptapadārthanirūpaṇāni
Instrumentalsaptapadārthanirūpaṇena saptapadārthanirūpaṇābhyām saptapadārthanirūpaṇaiḥ
Dativesaptapadārthanirūpaṇāya saptapadārthanirūpaṇābhyām saptapadārthanirūpaṇebhyaḥ
Ablativesaptapadārthanirūpaṇāt saptapadārthanirūpaṇābhyām saptapadārthanirūpaṇebhyaḥ
Genitivesaptapadārthanirūpaṇasya saptapadārthanirūpaṇayoḥ saptapadārthanirūpaṇānām
Locativesaptapadārthanirūpaṇe saptapadārthanirūpaṇayoḥ saptapadārthanirūpaṇeṣu

Compound saptapadārthanirūpaṇa -

Adverb -saptapadārthanirūpaṇam -saptapadārthanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria