Declension table of ?saptapadārthacandrikā

Deva

FeminineSingularDualPlural
Nominativesaptapadārthacandrikā saptapadārthacandrike saptapadārthacandrikāḥ
Vocativesaptapadārthacandrike saptapadārthacandrike saptapadārthacandrikāḥ
Accusativesaptapadārthacandrikām saptapadārthacandrike saptapadārthacandrikāḥ
Instrumentalsaptapadārthacandrikayā saptapadārthacandrikābhyām saptapadārthacandrikābhiḥ
Dativesaptapadārthacandrikāyai saptapadārthacandrikābhyām saptapadārthacandrikābhyaḥ
Ablativesaptapadārthacandrikāyāḥ saptapadārthacandrikābhyām saptapadārthacandrikābhyaḥ
Genitivesaptapadārthacandrikāyāḥ saptapadārthacandrikayoḥ saptapadārthacandrikāṇām
Locativesaptapadārthacandrikāyām saptapadārthacandrikayoḥ saptapadārthacandrikāsu

Adverb -saptapadārthacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria