Declension table of ?saptapākayajñaśeṣa

Deva

MasculineSingularDualPlural
Nominativesaptapākayajñaśeṣaḥ saptapākayajñaśeṣau saptapākayajñaśeṣāḥ
Vocativesaptapākayajñaśeṣa saptapākayajñaśeṣau saptapākayajñaśeṣāḥ
Accusativesaptapākayajñaśeṣam saptapākayajñaśeṣau saptapākayajñaśeṣān
Instrumentalsaptapākayajñaśeṣeṇa saptapākayajñaśeṣābhyām saptapākayajñaśeṣaiḥ saptapākayajñaśeṣebhiḥ
Dativesaptapākayajñaśeṣāya saptapākayajñaśeṣābhyām saptapākayajñaśeṣebhyaḥ
Ablativesaptapākayajñaśeṣāt saptapākayajñaśeṣābhyām saptapākayajñaśeṣebhyaḥ
Genitivesaptapākayajñaśeṣasya saptapākayajñaśeṣayoḥ saptapākayajñaśeṣāṇām
Locativesaptapākayajñaśeṣe saptapākayajñaśeṣayoḥ saptapākayajñaśeṣeṣu

Compound saptapākayajñaśeṣa -

Adverb -saptapākayajñaśeṣam -saptapākayajñaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria