Declension table of ?saptapākasaṃsthāvidhi

Deva

MasculineSingularDualPlural
Nominativesaptapākasaṃsthāvidhiḥ saptapākasaṃsthāvidhī saptapākasaṃsthāvidhayaḥ
Vocativesaptapākasaṃsthāvidhe saptapākasaṃsthāvidhī saptapākasaṃsthāvidhayaḥ
Accusativesaptapākasaṃsthāvidhim saptapākasaṃsthāvidhī saptapākasaṃsthāvidhīn
Instrumentalsaptapākasaṃsthāvidhinā saptapākasaṃsthāvidhibhyām saptapākasaṃsthāvidhibhiḥ
Dativesaptapākasaṃsthāvidhaye saptapākasaṃsthāvidhibhyām saptapākasaṃsthāvidhibhyaḥ
Ablativesaptapākasaṃsthāvidheḥ saptapākasaṃsthāvidhibhyām saptapākasaṃsthāvidhibhyaḥ
Genitivesaptapākasaṃsthāvidheḥ saptapākasaṃsthāvidhyoḥ saptapākasaṃsthāvidhīnām
Locativesaptapākasaṃsthāvidhau saptapākasaṃsthāvidhyoḥ saptapākasaṃsthāvidhiṣu

Compound saptapākasaṃsthāvidhi -

Adverb -saptapākasaṃsthāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria