Declension table of ?saptanidhana

Deva

NeuterSingularDualPlural
Nominativesaptanidhanam saptanidhane saptanidhanāni
Vocativesaptanidhana saptanidhane saptanidhanāni
Accusativesaptanidhanam saptanidhane saptanidhanāni
Instrumentalsaptanidhanena saptanidhanābhyām saptanidhanaiḥ
Dativesaptanidhanāya saptanidhanābhyām saptanidhanebhyaḥ
Ablativesaptanidhanāt saptanidhanābhyām saptanidhanebhyaḥ
Genitivesaptanidhanasya saptanidhanayoḥ saptanidhanānām
Locativesaptanidhane saptanidhanayoḥ saptanidhaneṣu

Compound saptanidhana -

Adverb -saptanidhanam -saptanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria