Declension table of saptanavati

Deva

FeminineSingularDualPlural
Nominativesaptanavatiḥ saptanavatī saptanavatayaḥ
Vocativesaptanavate saptanavatī saptanavatayaḥ
Accusativesaptanavatim saptanavatī saptanavatīḥ
Instrumentalsaptanavatyā saptanavatibhyām saptanavatibhiḥ
Dativesaptanavatyai saptanavataye saptanavatibhyām saptanavatibhyaḥ
Ablativesaptanavatyāḥ saptanavateḥ saptanavatibhyām saptanavatibhyaḥ
Genitivesaptanavatyāḥ saptanavateḥ saptanavatyoḥ saptanavatīnām
Locativesaptanavatyām saptanavatau saptanavatyoḥ saptanavatiṣu

Compound saptanavati -

Adverb -saptanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria