Declension table of ?saptanavatā

Deva

FeminineSingularDualPlural
Nominativesaptanavatā saptanavate saptanavatāḥ
Vocativesaptanavate saptanavate saptanavatāḥ
Accusativesaptanavatām saptanavate saptanavatāḥ
Instrumentalsaptanavatayā saptanavatābhyām saptanavatābhiḥ
Dativesaptanavatāyai saptanavatābhyām saptanavatābhyaḥ
Ablativesaptanavatāyāḥ saptanavatābhyām saptanavatābhyaḥ
Genitivesaptanavatāyāḥ saptanavatayoḥ saptanavatānām
Locativesaptanavatāyām saptanavatayoḥ saptanavatāsu

Adverb -saptanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria