Declension table of saptanavata

Deva

NeuterSingularDualPlural
Nominativesaptanavatam saptanavate saptanavatāni
Vocativesaptanavata saptanavate saptanavatāni
Accusativesaptanavatam saptanavate saptanavatāni
Instrumentalsaptanavatena saptanavatābhyām saptanavataiḥ
Dativesaptanavatāya saptanavatābhyām saptanavatebhyaḥ
Ablativesaptanavatāt saptanavatābhyām saptanavatebhyaḥ
Genitivesaptanavatasya saptanavatayoḥ saptanavatānām
Locativesaptanavate saptanavatayoḥ saptanavateṣu

Compound saptanavata -

Adverb -saptanavatam -saptanavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria