Declension table of ?saptanāman

Deva

NeuterSingularDualPlural
Nominativesaptanāma saptanāmnī saptanāmāni
Vocativesaptanāman saptanāma saptanāmnī saptanāmāni
Accusativesaptanāma saptanāmnī saptanāmāni
Instrumentalsaptanāmnā saptanāmabhyām saptanāmabhiḥ
Dativesaptanāmne saptanāmabhyām saptanāmabhyaḥ
Ablativesaptanāmnaḥ saptanāmabhyām saptanāmabhyaḥ
Genitivesaptanāmnaḥ saptanāmnoḥ saptanāmnām
Locativesaptanāmni saptanāmani saptanāmnoḥ saptanāmasu

Compound saptanāma -

Adverb -saptanāma -saptanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria