Declension table of ?saptanāman

Deva

MasculineSingularDualPlural
Nominativesaptanāmā saptanāmānau saptanāmānaḥ
Vocativesaptanāman saptanāmānau saptanāmānaḥ
Accusativesaptanāmānam saptanāmānau saptanāmnaḥ
Instrumentalsaptanāmnā saptanāmabhyām saptanāmabhiḥ
Dativesaptanāmne saptanāmabhyām saptanāmabhyaḥ
Ablativesaptanāmnaḥ saptanāmabhyām saptanāmabhyaḥ
Genitivesaptanāmnaḥ saptanāmnoḥ saptanāmnām
Locativesaptanāmni saptanāmani saptanāmnoḥ saptanāmasu

Compound saptanāma -

Adverb -saptanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria