Declension table of ?saptanāḍika

Deva

NeuterSingularDualPlural
Nominativesaptanāḍikam saptanāḍike saptanāḍikāni
Vocativesaptanāḍika saptanāḍike saptanāḍikāni
Accusativesaptanāḍikam saptanāḍike saptanāḍikāni
Instrumentalsaptanāḍikena saptanāḍikābhyām saptanāḍikaiḥ
Dativesaptanāḍikāya saptanāḍikābhyām saptanāḍikebhyaḥ
Ablativesaptanāḍikāt saptanāḍikābhyām saptanāḍikebhyaḥ
Genitivesaptanāḍikasya saptanāḍikayoḥ saptanāḍikānām
Locativesaptanāḍike saptanāḍikayoḥ saptanāḍikeṣu

Compound saptanāḍika -

Adverb -saptanāḍikam -saptanāḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria