Declension table of ?saptanāḍīcakra

Deva

NeuterSingularDualPlural
Nominativesaptanāḍīcakram saptanāḍīcakre saptanāḍīcakrāṇi
Vocativesaptanāḍīcakra saptanāḍīcakre saptanāḍīcakrāṇi
Accusativesaptanāḍīcakram saptanāḍīcakre saptanāḍīcakrāṇi
Instrumentalsaptanāḍīcakreṇa saptanāḍīcakrābhyām saptanāḍīcakraiḥ
Dativesaptanāḍīcakrāya saptanāḍīcakrābhyām saptanāḍīcakrebhyaḥ
Ablativesaptanāḍīcakrāt saptanāḍīcakrābhyām saptanāḍīcakrebhyaḥ
Genitivesaptanāḍīcakrasya saptanāḍīcakrayoḥ saptanāḍīcakrāṇām
Locativesaptanāḍīcakre saptanāḍīcakrayoḥ saptanāḍīcakreṣu

Compound saptanāḍīcakra -

Adverb -saptanāḍīcakram -saptanāḍīcakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria