Declension table of ?saptamuñja

Deva

MasculineSingularDualPlural
Nominativesaptamuñjaḥ saptamuñjau saptamuñjāḥ
Vocativesaptamuñja saptamuñjau saptamuñjāḥ
Accusativesaptamuñjam saptamuñjau saptamuñjān
Instrumentalsaptamuñjena saptamuñjābhyām saptamuñjaiḥ saptamuñjebhiḥ
Dativesaptamuñjāya saptamuñjābhyām saptamuñjebhyaḥ
Ablativesaptamuñjāt saptamuñjābhyām saptamuñjebhyaḥ
Genitivesaptamuñjasya saptamuñjayoḥ saptamuñjānām
Locativesaptamuñje saptamuñjayoḥ saptamuñjeṣu

Compound saptamuñja -

Adverb -saptamuñjam -saptamuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria