Declension table of ?saptamūrtimaya

Deva

NeuterSingularDualPlural
Nominativesaptamūrtimayam saptamūrtimaye saptamūrtimayāni
Vocativesaptamūrtimaya saptamūrtimaye saptamūrtimayāni
Accusativesaptamūrtimayam saptamūrtimaye saptamūrtimayāni
Instrumentalsaptamūrtimayena saptamūrtimayābhyām saptamūrtimayaiḥ
Dativesaptamūrtimayāya saptamūrtimayābhyām saptamūrtimayebhyaḥ
Ablativesaptamūrtimayāt saptamūrtimayābhyām saptamūrtimayebhyaḥ
Genitivesaptamūrtimayasya saptamūrtimayayoḥ saptamūrtimayānām
Locativesaptamūrtimaye saptamūrtimayayoḥ saptamūrtimayeṣu

Compound saptamūrtimaya -

Adverb -saptamūrtimayam -saptamūrtimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria