Declension table of ?saptamīya

Deva

NeuterSingularDualPlural
Nominativesaptamīyam saptamīye saptamīyāni
Vocativesaptamīya saptamīye saptamīyāni
Accusativesaptamīyam saptamīye saptamīyāni
Instrumentalsaptamīyena saptamīyābhyām saptamīyaiḥ
Dativesaptamīyāya saptamīyābhyām saptamīyebhyaḥ
Ablativesaptamīyāt saptamīyābhyām saptamīyebhyaḥ
Genitivesaptamīyasya saptamīyayoḥ saptamīyānām
Locativesaptamīye saptamīyayoḥ saptamīyeṣu

Compound saptamīya -

Adverb -saptamīyam -saptamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria