Declension table of ?saptamīya

Deva

MasculineSingularDualPlural
Nominativesaptamīyaḥ saptamīyau saptamīyāḥ
Vocativesaptamīya saptamīyau saptamīyāḥ
Accusativesaptamīyam saptamīyau saptamīyān
Instrumentalsaptamīyena saptamīyābhyām saptamīyaiḥ saptamīyebhiḥ
Dativesaptamīyāya saptamīyābhyām saptamīyebhyaḥ
Ablativesaptamīyāt saptamīyābhyām saptamīyebhyaḥ
Genitivesaptamīyasya saptamīyayoḥ saptamīyānām
Locativesaptamīye saptamīyayoḥ saptamīyeṣu

Compound saptamīya -

Adverb -saptamīyam -saptamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria