Declension table of ?saptamīvrata

Deva

NeuterSingularDualPlural
Nominativesaptamīvratam saptamīvrate saptamīvratāni
Vocativesaptamīvrata saptamīvrate saptamīvratāni
Accusativesaptamīvratam saptamīvrate saptamīvratāni
Instrumentalsaptamīvratena saptamīvratābhyām saptamīvrataiḥ
Dativesaptamīvratāya saptamīvratābhyām saptamīvratebhyaḥ
Ablativesaptamīvratāt saptamīvratābhyām saptamīvratebhyaḥ
Genitivesaptamīvratasya saptamīvratayoḥ saptamīvratānām
Locativesaptamīvrate saptamīvratayoḥ saptamīvrateṣu

Compound saptamīvrata -

Adverb -saptamīvratam -saptamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria